- उपनागरिका _upanāgarikā
- उपनागरिका A variety of वृत्यनुप्रास. It is formed by sweet-sounding letters (माधुर्यव्यञ्जकवर्ण); e. g. cf. the example cited in K. P. 9; अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥
Sanskrit-English dictionary. 2013.